Facts About bhairav kavach Revealed

Wiki Article

The sadhak life much like the life of Kubera and becomes triumphant all over the place. The Sadhak lives a existence cost-free from anxieties, accidents, and disorders.

ॐ ह्रीं पादौ महाकालः पातु वीरासनो हृदि ॥ १३॥



ॐ ह्रीं प्राणापानौ समानं च उदानं व्यानमेव more info च ।



ॐ ह्रीं नाभिदेशे कपाली च लिङ्गे भीषणभैरवः ।

हाकिनी पुत्रकः पातु दारास्तु लाकिनी सुतः ॥

सद्योजातस्तु मां पायात् सर्वतो देवसेवितः

सततं पठ्यते यत्र तत्र भैरव संस्थितिः।।



वायव्यां मां कपाली च नित्यं पायात् सुरेश्वरः ॥

 

अनेन कवचेनैव रक्षां कृत्वा विचक्षणः।।

न किञ्चिद् दुर्लभं तस्य दिवि वा भुवि मोदते ॥ ४॥

Report this wiki page